0.
-1
Understands simple poems (proverbs, riddles, and song) as well as short ston
sermons, episodes can be understand by listening.
Read the paragraph carefully. Answer the question based on it.
एक: काकः अस्ति । सः अधिक: तृषितः । सः काकः भ्रमति । तदा ग्रीष्मकाल: । कुशापि जल
नास्ति । काक: दूरं गच्छति । तत्र सः एक घटं पश्यति । काक: अतीव सन्तुष्टः भवति । किन्तु घटे
स्वल्पम् एवं जलम् अस्ति । 'जलं कथं पिबामि?' इति काक: चिन्तयति । सः एकम् उपायं करोति ।
शिलाखण्डान् आनयति । घटे पूरयति । जलम् उपरि आगच्छति। काकः सन्तोषेण जलं पिबति । ततः
गच्छति।
१. काक: किमर्थ भ्रमति?
२. काकः किं पश्यति?
३. जलं कुत्र अस्ति?
४. क: सन्तोषेण जलं पिबति?
ग्रीष्मकाल: Write opposite of this word.
Answers
Answered by
1
Answer:
I can't understand hindi .
sorry
Similar questions
Math,
5 months ago
English,
5 months ago
Social Sciences,
10 months ago
Physics,
1 year ago
Hindi,
1 year ago