Hindi, asked by sourabhkalar400, 2 months ago

05
(च) किञ्चिदग्रे गतः वासुदेवः कञ्चित् देवालयम् अपश्यत् ।
प्रश्न: 17 अधोलिखित-अपठितगद्याशं पठित्वा प्रश्नानाम् उत्तराणि लिखत
(अ) शरीरं धर्मस्य प्रथमं साधनम् अस्ति-“शरीरमाद्यं खलु धर्मसाधनम्। शरीरस्य आरोग्यं व्यायामेन
सिध्यति। यः व्यायामं करोति तस्य प्राणशक्तेः आपदः स्वयमेव दूरं गच्छन्ति। व्यायामेन शरीरे
शुद्धरक्तसञ्चारः भवति। इन्द्रियाणि सुस्थानि स्वस्थानि च भवन्ति। जठराग्निः दीप्तः भवति। परिवृद्धम्
उदरं सङ्कोचं गच्छति। मस्तिष्कम् उर्वरं भवति। अस्मिन् लोके जनैः वयोऽनुसारं कोऽपि व्यायामः
अवश्यं करणीयः।
(1) अस्य गद्यांशस्य समुचितं शीर्षकं लिखत
(2) धर्मस्य प्रथमं साधनं किम् अस्ति ?
(3) कीदृशम् उदरं व्यायामेन सङ्कोचं गच्छति ?
(4) अस्य गद्यांशस्य सारं लिखत।
(5) "गच्छन्ति" इति पदे कः धातुः अस्ति ?​

Answers

Answered by lokhstul336
0

Answer:

.....

Explanation:

please transfer it in english because I don't know the hindi better and I am not understanding the ouestion also

Similar questions