Math, asked by devendraahirwar07860, 2 months ago

05
प्रश्न: 1 उचितविकल्पं चित्वा लिखत-
(क) “वृक्षस्योपरि पदे सन्धिः अस्ति-
(अ) गुणसन्धिः (ब) दीर्घसन्धिः (स) वृद्धिसन्धिः (द) अयादिसन्धिः
(ख) "कक्षा+अभ्यन्तरः
इत्यस्य सन्धिपदम् अस्ति-
(अ) कक्षभ्यन्तरः (ब) कक्षाअभ्यन्तरः (स) कक्षोभ्यन्तरः (द) कक्षाभ्यन्तरः
(ग) अधोलिखितेषु व्यञ्जनसन्धिः अस्ति-
(अ) तदनन्तरः (ब) पावकः
(स) कपीशः (द) इत्यादिः
“एकैकः पदे सन्धिः अस्ति-
(अ) गुंणसन्धिः (ब) दीर्घसन्धिः (स) वृद्धिसन्धिः (द) अयादिसन्धिः
“मनोहरः पदस्य सन्धिविच्छेदः अस्ति-
(अ) मनः+हरः (ब) मनो+हरः (स) मनस्+हरः (द) मन-हरः
(घ
)
04​

Answers

Answered by makhanaror12345
15

Answer:

गुणसन्धिः

कक्षाअभ्यन्तरः

इत्यादिः

वृद्धिसन्घिः

मन+हरः

Similar questions