India Languages, asked by AdityaMengar, 4 months ago

1.
अ.
अधोलिखितं गद्यांशद्वयं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत-
(Read both the paragraphs and answer the following questions.)

बकस्य वचनं श्रुत्वा जलचराः भयभीताः अभवन्। ते सर्वे बकम् अपृच्छन् –'भो योगी
बक! अस्माकं प्राणरक्षायाः कोऽपि उपायः अस्ति न वा? अस्मिन् विषमे समये भवान्
एव सहायकः।'


1.) एकपदेन उत्तरत-

1) के भयभीताः अभवन्?


2) जलचराः कम् अपृच्छन्?



3) पूर्णवाक्येन उत्तरत-
जलचराः किम् अपृच्छन्?

Answers

Answered by Ronak4150
1

Answer:

1 . jalchara

2 sarve

3 bakam

hope it helps you

mark as your brainlist

Similar questions