Hindi, asked by priyamishram15, 6 months ago

1.
आम्
नहि
पाठं पठित्वा वदन्तु लिखन्तु च 'आम्' अथवा 'नहि'-
(i) किं छात्र: पठने अकुशल: आसीत्?
(ii) किं छात्रस्य उपहासम् अध्यापका: कुर्वन्ति स्म?
(iii) किं गर्तः घटस्य अधः आसीत्?
(iv) किं गर्त: घटस्थापनेन अभवत्?
(v) किं बालक: उपहासेन दुःखी आसीत् ?
(vi) किं बालकः पठितुं न इच्छति स्म?
(vii) किं छात्र: परीक्षायाम् सफल: अभवत्?
(viii) किम् अभ्यासः परमो गुरुः?

Sanskrit language​

Answers

Answered by ertugrul1803
1

Answer:

dont know hindi

Explanation:

sorry sorry sorry.Please mark brainliest answer

Answered by shravan8296
2

Answer:

1 aam

2 na

3 aam

4 aam

5 aam

6 aam

7 aam

8 aam

9 aam

10 aam

Similar questions