Hindi, asked by brainlyuser37, 2 months ago

1. 'अस्मद्' सर्वनाम शब्दस्य बहुवचनं किम ?
(a) अहम्
(b) वयम्
2. 'युष्मद् सर्वनाम शब्दस्य बहुवचनं किम्
(c) आवाम्
(a) त्वम्
(b) युवाम्
(c) यूयम्
3. 'मातृ' स्त्रीलिङ्ग शब्दस्य एकवचनं किम् ?
(a) माता
(b) मातरः
(c) मातरौ

plz answer it fast its urgent....​

Answers

Answered by Anonymous
3

Answer:

1. 'अस्मद्' सर्वनाम शब्दस्य बहुवचनं किम ?

1. 'अस्मद्' सर्वनाम शब्दस्य बहुवचनं किम ?(a) अहम्

1. 'अस्मद्' सर्वनाम शब्दस्य बहुवचनं किम ?(a) अहम्(b) वयम

vayam

2. 'युष्मद् सर्वनाम शब्दस्य बहुवचनं किम्

2. 'युष्मद् सर्वनाम शब्दस्य बहुवचनं किम्(c) आवाम्

2. 'युष्मद् सर्वनाम शब्दस्य बहुवचनं किम्(c) आवाम्(a) त्वम्

2. 'युष्मद् सर्वनाम शब्दस्य बहुवचनं किम्(c) आवाम्(a) त्वम्(b) युवाम्

2. 'युष्मद् सर्वनाम शब्दस्य बहुवचनं किम्(c) आवाम्(a) त्वम्(b) युवाम्(c) यूयम्

yuyam

3. 'मातृ' स्त्रीलिङ्ग शब्दस्य एकवचनं किम् ?

3. 'मातृ' स्त्रीलिङ्ग शब्दस्य एकवचनं किम् ?(a) माता

3. 'मातृ' स्त्रीलिङ्ग शब्दस्य एकवचनं किम् ?(a) माता(b) मातरः

(c) मातरौ

matha

hope you like my answer

I am a sanskrit student, and I am sure that this answer is helpful for you

Answered by Anonymous
4

Answer:

1. वयम्

2. यूयम्

3. माता

HERE'S UR ANSWER MATE!

Explanation:

PLEASE MARK AS BRAINLEIST ANSWER AND FOLLOW ✌️

Similar questions