India Languages, asked by superman71, 7 months ago

1. अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत-
मञ्जूषा
उद्यानम्, बालः, खेलतः द्वौ, बाला करोति, पश्यति, वृक्षः चित्रम रचयति, उपविशति,
दोलायाम्. पादकन्दुकम्

Attachments:

Answers

Answered by amoghdethe97
18

Answer:

इदम् उद्यानस्थ चित्रम् अस्ति।

अत्र द्वौ वृक्षौ स्तः।

उद्याने द्वौ बालौ दोलायां दोलायतः।

त्रयः बालकाः पादकन्दुकं क्रीडन्ति।

एका च बालिका चित्रं रचयति।

Answered by hiitsmelalisa
0

please find this as the answer of you're question hope it helps you.....

Attachments:
Similar questions