English, asked by ankita5715, 6 months ago

1.अधोलिखित गद्यांशं पठित्वा प्रश्नान् उत्तरत - (गट्यांश में से उत्तर चुनकर लिखें)
तद् अहं अस्य आह्वानं करोमि । एवम् स. बिले प्रविश्य में भोज्यं भविष्यति । इयं विचार्य सिंह तहत
शृगालस्य आहवानं अकरोत् । सिंहस्य उच्चगर्जन-प्रतिध्वनिना सा सिंह उच्च श्रृगालं आहवयत् ।
अनेन अन्ये अपि पशवः भयभीता. अभवन् ।
पूर्णवाक्येन उत्तरत - ( पूरे वाक्य में उत्तर लिखें)
क) सिंह. सहसा कस्य आह्वानं अकरोत् ?
ख) गद्यांशे कति अव्ययाः सन्ति ?
ग) भविष्यति' शब्दे का धातुः ?​

Answers

Answered by ramprakash1982gupta
0

Answer:

1.अधोलिखित गद्यांशं पठित्वा प्रश्नान् उत्तरत - (गट्यांश में से उत्तर चुनकर लिखें)

तद् अहं अस्य आह्वानं करोमि । एवम् स. बिले प्रविश्य में भोज्यं भविष्यति । इयं विचार्य सिंह तहत

शृगालस्य आहवानं अकरोत् । सिंहस्य उच्चगर्जन-प्रतिध्वनिना सा सिंह उच्च श्रृगालं आहवयत् ।

अनेन अन्ये अपि पशवः भयभीता. अभवन् ।

पूर्णवाक्येन उत्तरत - ( पूरे वाक्य में उत्तर लिखें)

क) सिंह. सहसा कस्य आह्वानं अकरोत् ?

ख) गद्यांशे कति अव्ययाः सन्ति ?

ग) भविष्यति' शब्दे का धातुः

Similar questions