Hindi, asked by Anonymous, 2 months ago


1. अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन
लिखत-
वर्तमान युगं सङ्गणकयुगम् अस्ति। अद्यत्वे सङ्गणकस्य प्रयोगः
प्रत्येक क्षेत्रे वर्तते। अद्य नवीनैः वैज्ञानिकैः आविष्कृतेषु साधनेषु
सङ्गणकयन्त्रम् अति महत्त्वपूर्णम् उपयोगि च अस्ति। जनानां
मस्तिष्के ये विचाराः स्मृतिरूपेण स्थाप्यन्ते ते एकस्मिन एव
सङ्गणकयन्त्रे दत्तांशरूपेण क्रूडीकर्तुं शक्यन्ते। अतः सम्प्रति काले
सङ्गणयन्त्रस्य गरिमा दिने दिने वर्धमाना अस्ति। सङ्गणकयन्त्रे
अत्यन्तं प्रमुखाः बहूपयोगिनः च विषयाः संगृहीताः भवन्ति। यदि
क्रिमिप्रवेशेन सङ्गणकयन्त्रं दोषपूर्णं भवति चेत् तर्हि दत्तांशाः पुनः न
लभन्ते। इमं दोषं निवारयितुं नूतनं तन्त्रज्ञानम् अधुना ‘सेफ्टी
टेक्नोलॉजी' इति संस्थया अभिवर्धितम्। सङ्गणकयन्त्रमेव विनष्टं
चेदपि अन्तर्जालद्वारा विश्वेऽस्मिन् यत्र कुत्रापि ते अंशाः पुनर्ग्रहीतुं
शक्यन्ते।
अ) एकपदेन उत्तरत।

i. कस्य गरिमा दिने दिने वर्धमाना अस्ति?
ii. क्रिमिप्रवेशनिवारयितुं का संस्था अस्ति?
iii. सङ्गणकयन्त्रम् अद्य कैः वैज्ञानिकैः आविष्कृतम्?​

Answers

Answered by thebrainlyking4
0

Answer:

A representative sample is a subset of a population that seeks to accurately reflect the characteristics of the larger group. For example, a classroom of 30 students with 15 males and 15 females could generate a representative sample that might include six students: three males and three females. Samples are useful in statistical analysis when population sizes are large because they contain smaller, manageable versions of the larger group.

Answered by prathameshgovilkar1
3

Answer:

१) संगणकस्य

२) सेफ्टी तेक्नोलोजी

३) नविनैः वैज्ञानिकैः

Similar questions