Hindi, asked by evangelein, 2 months ago

1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-
(क) अध्यापिका सोमप्रभा कक्षायाः किमर्थं निष्कासितवती?
(ख) विद्यालयात् गृहम् आगत्य सा (सोमप्रभा) किम् अपश्यत्?
(ग) विमलायाः श्वसुरः श्वश्रूः च ताम् कुत्र किमर्थञ्च नयतः?
(घ) सोमप्रभा कथम् मातुः त्राणम् अकरोत्?
(ङ) सोमप्रभायाः आयुः कति वर्षाणि आसीत्?
(च) अस्मिन् नाटके पुरुषनिरीक्षकस्य (आरक्षिणः) कर्तव्यपरायणता वर्णिताऽस्ति भ्रष्टाचारपान
वा?
वा लिखत-


please mark me as a brainliest ​

Answers

Answered by darkdevil92
0

Answer:

ewradhfmec

Google meet girls join fast and on your camera for sex

Similar questions