CBSE BOARD X, asked by vishrishu, 1 month ago

1.
अधोलिखितेषु रेखांकितपदानां सन्धिपदं सन्धिच्छेदपदं वा चिनुत -
(केवलं प्रश्नचतुष्टयम्
(i) महानगरमध्ये चलदनिशं कालायसचक्रम्।
(क) चल +अनिशम् (ख) चलत् +अनिशम् (ग) चलद +अनिशम्
(ii) उदीरितोऽर्थः पशुनापि गृह्यते।
(क) उदीर+अर्थ: (ख) उद + ईरित : (ग) उदीरित: +अर्थ:
(iii) अयोग्यः पुरुषः नास्ति योजक:-तत्र दुर्लभः।
(क) योजकस्तत्र (ख) योजकश्तत्र (ग) योजक तत्र
(iv) क:- चित् कृषक: आसीत्।
(क) कसचित् (ख) कचित् (ग) कश्चित्
(1) कुसुमावलिः समीरचालिता स्यान्मे वरणीया।
(क) स्यात् +मे (ख) स्यान् +मे (ग) सयाद +मे​

Answers

Answered by swan58
10

Answer:

1. (ख)

2.(ग)

3.(क)

4.(ग)

5.(क)

I have doubt for the last one!

Answered by tannuduklan46
1

Explanation:

1 - चलत + अनिशम

2 - उदीरित:

3 - योजकस्त

4 - कश्चित्

5 - स्यान + मे

Similar questions