1) बहुवचने परिवर्तयत (बहुवचन में बदलिए।)
(क) अहं दुग्धं पिबामि।
ख) अहं पत्रं लिखामि
(ग) अहं गीतं गायामि।
(घ) अहं पाठं पठामि ।
Answers
Answered by
1
Answer:
यथा- अहं क्रीडामि। – (बहुवचने) – वयं क्रीडामः। (क) अहं ... (घ) अस्माकं पुस्तकानि। ... सर्वनाम शब्द जिस शब्द के साथ
Similar questions