Hindi, asked by aryan7971, 8 months ago

1- एकपदेन उत्तरं लिखत-
(क) कवि: कां सम्बोधयति?
(ख) कविः वाणीं कां वादयितुं प्रार्थयति?
(ग) कीदृशीं वीणां निनादयितुं प्रार्थयति।
(घ) गीति कथं गातुं कथयति?
(ङ) सरसाः रसालाः कदा लसन्ति?​

Answers

Answered by mamtay1009
13

( क ) वाणीम

Explanation:

(ख) वीणाम (ग) नवीनाम् (घ) मृदुम (ङ) वसन्ते

Answered by shishir303
10

सभी प्रश्नों के उत्तर इस प्रकार हैं...

(क) कविः कां सम्बोधयति?

कविः वाणीम् सम्बोधयति

(ख) कविः वाणी का वादयितुं प्रार्थयति?

कविः वाणी का वीणाम् वादयितुं प्रार्थयति।

(ग) कीदृशीं वीणां निनादायितुं प्राथयति?

नवीनाम् वीणां निनादायितुं प्राथयति।

(घ) गीति कथं गातुं कथयति?

गीति मृदुम् गातुं कथयति।

(ङ) सरसा: रसालाः कदा लसन्ति?

सरसा: रसालाः वसन्ते लसन्ति।

Similar questions