Hindi, asked by sunilgouravmehta1998, 5 months ago

1. एकपदेन उत्तरं लिखत-
(क) कविः कां सम्बोधयति?
(ख) कविः वाणीं कां वादयितुं प्रार्थयति?
(ग) कीदृशीं वीणां निनादयितुं प्रार्थयति।
(घ) गीति कथं गातुं कथयति?
(ङ) सरसाः रसालाः कदा लसन्ति ?​

Answers

Answered by Anonymous
0

Answer:

1. एकपदेन उत्तरं लिखत-

(क) कविः कां सम्बोधयति?

(ख) कविः वाणीं कां वादयितुं प्रार्थयति?

(ग) कीदृशीं वीणां निनादयितुं प्रार्थयति।

(घ) गीति कथं गातुं कथयति?

(ङ) सरसाः रसालाः कदा लसन्ति

Similar questions