India Languages, asked by mahuajana6, 6 months ago

1- एकपदेन उत्तरं लिखत-(क) कवि: कां सम्बोधयति?<(ख) कविः वाणीं कां वादयितुं प्रार्थयति?(ग) कीदृशीं वीणां निनादयितुं प्रार्थयति।(घ) गीति कथं गातुं कथयति?(ङ) सरसाः रसालाः कदा लसन्ति?
class 9 Sanskrit 1 chapter Exercise NCERT​

Answers

Answered by shishir303
4

सर्व प्रश्नेन उत्तरः अस्य प्रकारे अस्ति...

(क) कवि: कां सम्बोधयति?

कवि: “वाणीम्” सम्बोधयति।

(ख) कविः वाणीं कां वादयितुं प्रार्थयति?

कविः वाणीं “वीणां” वादयितुं प्रार्थयति।

(ग) कीदृशीं वीणां निनादयितुं प्रार्थयति?

“नवीनाम्” वीणां निनादयितुं प्रार्थयति।

(घ) गीति कथं गातुं कथयति?

गीति “मधुरं” गातुं कथयति।

(ङ) सरसाः रसालाः कदा लसन्ति?

सरसाः रसालाः “वसन्ते” लसन्ति।

◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌

Similar questions