Business Studies, asked by wrishitbanerjee, 6 months ago

1. एकपदेन उत्तरं लिखत-

(क) माता काम् आदिशत्?

(ख) स्वर्णकाक: कान अखादत?

(ग) प्रासादः कीदृशः वर्तते?

(घ) गृहमागत्य तया का समुद्घाटिता?

(ड) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नयति?


(अ) अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?

(ख) बालिकया पूर्व कीदृशः काकः न दृष्ट; आसीत्?

(ग) निर्धनाया: दुहिता मञ्जूषायां कानि अपश्यत्?

(घ) बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?

(ड) गर्विता बालिका कीदृशं सोपानम् अयाचत कीदृशं च प्राप्नोत्।

please send fast​

Answers

Answered by likhith2006
19

Answer:

1. बालिकाम्

2 तण्दुलान्

3. विशालः विटिराणि वतूनि

4. मंजूशा

1.विनम्रा मनोहर च

3.रत्नाः

4.विचित्रानि वस्तूनि

5. स्वर्ण

Answered by rihuu95
1

Answer:

प्रस्तुतप्रश्नस्य उत्तरम् अस्ति-

Explanation:

(क) प्रस्तुत प्रश्नस्य -"माता काम् आदिशत् " - उत्तरम् अस्ति -

(क) पुत्रीम् (स्वर्ण काक:)

(ख)प्रस्तुत प्रश्नस्य -"स्वर्णकाकः कान् अखादत् -" - उत्तरम् अस्ति

(ख) तनडुलान्

(ग) प्रस्तुत प्रश्नस्य -" प्रासादः कीदृशः वर्तते" - उत्तरम् अस्ति

(ग) स्वर्णमयः

(घ)  प्रस्तुत प्रश्नस्य -" गृहमागत्य तया का समुद्घाटिता " - उत्तरम् अस्ति -

(घ) मञजूषां

(ड) प्रस्तुत प्रश्नस्य -" लोभाविष्टा बालिका कीदृशी मञ्जूषां नयति " - उत्तरम् अस्ति -

(ड) बृहत्तमाम्

(क) प्रस्तुत प्रश्नस्य -" निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्? " - उत्तरम् अस्ति -(क) निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।

(ख) प्रस्तुत प्रश्नस्य -" बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्? " - उत्तरम् अस्ति

(ख) बालिकया पूर्व एतादृशः स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत्।

(ग) प्रस्तुत प्रश्नस्य -" निधनायाः दुहिता मञ्जूषायां कानि अपश्यत? " - उत्तरम् अस्ति

(ग) निर्धनायाः दुहिता मञ्जूषायां महाहाणि हीरकाणि अपश्यत्।

(घ)प्रस्तुत प्रश्नस्य -" बालिका किं दृष्ट्वा आश्चर्यचकिता जाता? " - उत्तरम् अस्ति

(घ) बालिका वृक्षस्य उपरि स्वर्णमयं प्रासादं दृष्ट्वा आश्चर्यचकिता जाता।

(ङ)प्रस्तुत प्रश्नस्य -" गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्? " - उत्तरम् अस्ति

(ङ) गर्विता बालिका स्वर्णमय सोपानम् अयाचत् ताम्रमयं च प्राप्नोत्।

Similar questions