Hindi, asked by devniranjan, 5 months ago

1. एकपदेन उत्तरं लिखत-
(क) माता काम् आदिशत्?
ख) स्वर्णकाकः कान् अखादत्?
(ग) प्रासादः कीदृशः वर्तते?
(घ) गृहमागत्य तया का समुद्घाटिता?
(ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नयति?​

Answers

Answered by shishir303
10

एकपदेन उत्तरं लिखत। (एक पद में उत्तर लिखिये)

(क) माता काम् आदिशत्?

पुत्रीम् माता पुत्रीम आदिशत्।

(ख) स्वर्णकाकः कान् अखादत्?

तण्डुलानंस्वर्णकाकः तण्डुलानं अखादत्।

(ग) प्रासादः कीदृशः वर्तते?

स्वर्णमयःप्रासादः स्वर्णमयः वर्तते।

(घ) गृहमागत्य तया का समुद्घाटिता?

मञ्जूषांगृहमागत्य तया मञ्ञूषां समुद्घाटिता।

(ङ) लोभाविष्टा बालिका कीदृशीं मञ्जूषां नयति?

​➲ ब्रहत्तमां लोभविष्टा बालिका ब्रहत्तमां मञ्जूषां नयति

◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌

Similar questions