India Languages, asked by mamtachaudhary782, 12 days ago


(1) एकपदेन उत्तरत।
(क)जनाःप्रातः किं कुर्वन्ति?
(ख) बालाः कन्दुकेन कुत्र क्रीडन्ति?

(2) पूर्णवाक्येनउत्तरत।
(क) उपवने बालाः किं कुर्वन्ति?

(3) यथानिर्देशम्उत्तरत।
(क) “लताः “इत्यत्र कः विभक्ति?


Answer in Sanskrit​

Attachments:

Answers

Answered by pravinwaghmare3101
1

Answer:

1)

क ) उत्तर व्यायामम्.

ख ) उत्तर. उपवने.

Similar questions