1. एकपदेन उत्तरत-
(क) 'पण्डिता' 'सरस्वती' इति उपाधिभ्यां का विभूषिता?
(ख) रमा कुतः संस्कृतशिक्षा प्राप्तवती?
(ग) रमाबाई केन सह विवाहम् अकरोत्?
(घ) कासां शिक्षायै रमाबाई स्वकीय जीवनम् अर्पितवती?
(ङ) रमाबाई उच्चशिक्षार्थं कुत्र अगच्छत्?
2. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माण कुरुत-
(क) रमायाः पिता समाजस्य प्रतारणाम् असहत।
(ख) पत्युः मरणानन्तरं रमाबाई महाराष्ट्र प्रत्यागच्छत्।
(ग) रमाबाई मुम्बईनगरे 'शारदा-सदनम्' अस्थापयत्।
(घ) 1922 तमे ख्रिष्टाब्दे रमाबाई-महोदयायाः निधनम् अभवत्।
(ङ) स्त्रियः शिक्षां लभन्ते स्म।
3. प्रश्नानामुत्तराणि लिखत-
(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
(ख) नि:सहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?
(ग) कस्मिन् विषये रमाबाई-महोदयाया: योगदानम् अस्ति?
(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
Tell me the meanings and answers ?
Answers
Answered by
1
।ମତେ ସନ୍ତୁଷ୍ଟ କରି ଦାବି ହାସଲ ଉଦ୍ଦେଶ୍ୟରେ
Similar questions