India Languages, asked by anjanadassarkar607, 4 months ago

-
1. एकवचनात् बहुवचने परिवर्तयत - (एकवचन से बहुवचन में बदलिए)
(Change singular into plural number)
क. एषः अश्वः अस्ति।_______
ख. सा विद्यालयं गच्छति ।_____
ग. गजः वने चलति ।________
घ. वृक्षात् पत्रम् पतति ।_______
ङ, एतत् कमलम् विकसति ।______
च. एषा बालिका नृत्यति ।_______

Answers

Answered by Homework1290
5

Answer:

एषाः अश्वाः सन्ति।

ताः विद्यालयं गच्छन्ति ।

गजाः वने चलन्ति ।

वृक्षात् पत्राणि पतन्ति।

एतानि कमलानि विकसन्ति।

एषाः बालिकाः नृत्यन्ति।

Similar questions