Hindi, asked by khalid56769, 10 months ago

1.गुरोः स्थानम् सर्वोच्चम् भवति । गरु: एव शिष्यं ईश्वरस्य समीपं नयति । गुरुः अस्मभ्यम् विवेक यच्छति । कि
कतव्यम् किम् च न कर्तव्यम् - अस्य बोधं कारयति । अंधकारे प्रकाशः डव, ग्रीष्मकाले आतप: इव,
पिपासताय जलम् इव बक्षिताय च भोजनम डव गरुः एव भवति । गुरु विना मनुष्यः पशइव चरति । गुरव
प्रश्न 1. विकल्पेभ्यः उचितम् उत्तरम् चिनुत ।
(1) गुरोः स्थानम् कीदृशम् अस्ति?
(क) समीपम् (ख) सर्वोच्चम्
(2) कः अस्मभ्यम् विवेक यच्छति?
(क) गुरुः
(ख) ईश्वरः
(3) गुरु विना मनुष्यः कः इव चरति?
(क) खगः
(ख) पशुः
(4) कस्मै नमः?
(क) गुरवे
(ख) ईश्वराय​

Answers

Answered by aimazumder
0

Answer:

1) ( ii )

2) ( i )

3) ( ii )

4) ( i )

Answered by guddu5253
0
(1).2 (2).1 (3).2 (4).1
Similar questions