India Languages, asked by sn17, 9 months ago

1. गद्यांशान् पठित्वा प्रश्नान् उत्तरत। (गद्यांश को पढ़कर प्रश्नों के उत्तर दीजिए। Read the paragraph and answer
the questions.)

एकदा राजकुमार: सिद्धार्थः विहारार्थम् उपवनं गतः । सहसा तत्र एकां क्रन्दनध्वनि श्रुत्वा सः इतस्तत: अपश्यत् । बाणेन विद्धः
एक: हंसः भूमौ पतितः आसीत्। एतत् दृष्ट्वा सिद्धार्थस्य चित्तं करुणया व्याकुल जातम्। सः धावित्वा हंसस्य शरीरात बाणं
निष्कास्य तम् अङ्के अधारयत्। अत्रान्तरे देवदत्त: धावन् तत्र प्राप्तः। सिद्धार्थस्य हस्ते हंसं दृष्ट्वा स: उच्चैः अवदत्-"सिद्धार्थ ।
एष: मम हंसः । मया बाणेन निपातितः। अत: मह्यं देहि।" सिद्धार्थ: दृढ़तया अवदत्-"अहं न दास्यामि। अहम् अस्य रक्षक:
अस्मि।" राजा वृत्तान्तं आकर्ण्य आदिशत्-"यस्य पार्वे हंसः स्वयमेव आगमिष्यति स: तस्यैव भविष्यति। हंरा: सिद्धार्थस्य
समीपं गतवान्। सत्यमिदम् यत्-भक्षकात् रक्षक: श्रेयान् भवति।"
प्रश्ना:-I. एकपदेन उत्तरत। (एक पद में उत्तर दीजिए। Answer in one word.)
(i) कः भूमौ पतितः आसीत् ?
(ii) हंस: कस्य समीपं गतवान् ?

II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए। Answer in a complete sentence.)
(i) देवदत्तः सिद्धार्थम् उच्चैः किम् अवदत्? (ii) सिद्धार्थः दृढ़तया किम् अवदत् ?

III. भाषिककार्यम्। (भाषा संबंधी कार्य। Work of language.)

(i) 'चित्तम्' इति पदस्य अनुच्छेदे विशेषणपदं किं प्रयुक्तम्?
(क) करुणया (ख) व्याकुलं । (ग) जातम् (घ) एतत्

(ii) 'अत: मां देहि' अस्मिन् वाक्ये 'मां' पदम् कस्मै प्रयुक्तम्?
(क) देवदत्ताय
(ख) ईश्वराय
(ग) नृपाय
(घ) सिद्धार्थाय

(iii) 'देहात्' अस्य पदस्य समानार्थकं पदं लिखत।
(क) शरीरं (ख) ग्रामात् (ग) शरीरात् (घ) गृहात्

(iv) 'दृष्ट्वा' इति पदे क: धातुः?
(क) दृप (ख) दृश् (ग ) दृष्ट् (घ) दृष्ट​

Answers

Answered by shishir303
14

(i) कः भूमौ पतितः आसीत् ?

हंसः भूमौ पतितः

(ii) हंस: कस्य समीपं गतवान् ?

हंसः सिद्धार्थस्य समीपं गतवान्।

(i) देवदत्तः सिद्धार्थम् उच्चैः किम् अवदत्?

देवदत्तः सिद्धार्थम् उच्चैः अवदत् -“सिद्धार्थ।  एष: मम हंसः। मया बाणेन निपातितः। अत: मह्यं देहि।”

(ii) सिद्धार्थः दृढ़तया किम् अवदत् ?

➲  सिद्धार्थ: दृढ़तया अवदत्, “अहं न दास्यामि। अहम् अस्य रक्षक:  अस्मि।”

(i) 'चित्तम्' इति पदस्य अनुच्छेदे विशेषणपदं किं प्रयुक्तम्?

(ख) व्याकुलं

‘चित्तम’ इत पदस्य अनुच्छेदे ‘व्याकुलम्’ विशेषपदं प्रयुक्तम्।

(ii) 'अत: मां देहि' अस्मिन् वाक्ये 'मां' पदम् कस्मै प्रयुक्तम्?

(क) देवदत्ताय

‘अतः मां देहि’ अस्मिन् वाक्ये ‘मा’ पदम् ‘देवदत्ताय’ प्रयुक्तम्।

(iii) 'देहात्' अस्य पदस्य समानार्थकं पदं लिखत।

(ग) शरीरात्

‘देहात’ अस्य पदस्य समानरार्तकं पदं... शरीरात्

(iv) 'दृष्ट्वा' इति पदे क: धातुः?

(ख) दृश्

‘दृष्ट्वा’ इत पदे ‘दृश’ धातु।

◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌

Answered by neetuvr1981
0

Answer:

I need all of the answer

Explanation:

no need

Similar questions