India Languages, asked by swatimfernandes, 4 months ago

1.कुसुमैः कम् अचाम्?
●शिव
●विष्णु
2. विधनविनाशकं
वैद्यः कस्य सहोदरः अस्ति?
●यमराजस्य
●शिवस्य
● रामस्य​

Answers

Answered by adarshch9989
1

Answer:

प्रश्न 2.

एक पद में उत्तर दें

(क) भारवेः महाकाव्यस्य किं नाम?

उत्तर : किरातार्जुनीय।

(ख) भारविं वचसा कः न प्राशंसत्?

उत्तर : भारवैः पिता।

(ग) से कविसम्मेलनेषु किम् अकरोत्?

उत्तर : काव्यम् अश्रावयत्।

(घ) भारविः पित्रे कथं रुष्टः?

उत्तर : अपमानेन।

(ङ) तस्यान्तःकरणे का उत्पन्ना?

उत्तर : महती ग्लानि।

Answered by Anonymous
2

1. विष्णु

2. रामस्य

HOPE IT HELPFUL FOR YOU DEAR MATE

Similar questions
Math, 2 months ago