India Languages, asked by anya2007, 8 months ago

1.
खंड-क (अपठित-अवबोधनम्) (10)
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारेण लिखत-
यदा रात्रिः गच्छति तदा सूर्यः आगच्छति। अन्धकारः प्रणश्यति प्रातःकालः च भवति। इयम् मधुरा
वेला भवति। चन्द्रः अस्ताचलं गच्छति । तारकाः च निस्तेजाः भवन्ति । प्रातः काले जनाः सूर्यम् नमन्ति
ईश्वरम् च भजन्ति। प्रातःकाले खगाः कूजन्ति जनाः स्वकार्याणि कुर्वन्ति। छात्राः स्वपाठान् कण्ठस्थी
कुर्वन्ति। कृषकाः क्षेत्रेषु कृषिकार्यम् कुर्वन्ति। छात्राः अध्यापकाः तु विद्यालयम् प्रति गच्छन्ति। केचन्
जनाः भ्रमणाय उद्यानम् प्रति गच्छन्ति। तत्र जनाः भ्रमन्ति व्यायामम् च कुर्वन्ति । प्रसन्नाः बालाः अपि
इतः-ततः गच्छन्ति । वानराः वृक्षेषु कूर्दन्ति। सर्वत्र कोलाहलः भवन्ति परन्तु ये अलसाः भवन्ति ते गृहे
एव सुप्ताः भवन्ति।
I. एकपदेन उत्तरत-
(1/2x42)
जनाः कुत्र भ्रमन्ति ?
(2x2=4)
पूर्णवाक्येन उत्तरत-
प्रातः काले छात्राः किम् कुर्वन्ति ?
plz answer these 2 questions by reading the passage

Answers

Answered by Revapatil4104
9

Answer:

१. जनाः उद्यानम् भ्रमन्ति |

२. प्रात: काले छात्राः स्वपाठान् कण्ठस्थी कुर्वन्ति |

Explanation:

follow me

make as brainlist I need it

Similar questions