Hindi, asked by anilyadav00, 4 months ago

1. मञ्जूषायाः एकपदेन उत्तरता
(मंजूषा से चुनकर एक पद में उत्तर दीजिए। Answer in one word using the words from the box.)

{शोभनम्, नगरं प्रति, गौरवः, ईश्वरस्य, निखिलस्य, लतासु।}

(क) ईश्वरस्य भक्तः कः आसीत्?
ख) कालिन्दानि वृक्षेषु भवति लतासु वा?
(ग) कस्य शिरसि आम्रफलम् अपतत्?
(घ) द्वे मित्रे कुत्र गच्छतः स्म?
(ङ) ईश्वरः कीदृशं कार्यं करोति?
(च) निखिलः अविचार्य कस्य निन्दाम् अकरोत्?
.
.please answer or translate in hindi​

Answers

Answered by ns0002218
6

Answer:

क) ईश्वरस्य

ख)लतासु

ग )नगरं प्रति,

घ)गौरवः

ड){शोभनम्

च ) निखिलस्य

hope helps you

mark me as brainliest

Similar questions