Hindi, asked by nakshnagar, 12 days ago

1 निम्न अपठित गद्यान्श को पढकर प्रश्नो
के उत्तर दो | 5
संस्कृत भाषा विशवस्य प्राचीन्तमाभाषा अस्ति
इयं देवभाषा देववाणी च कथयते इयं अनेक
भाषाणां जननीअस्ति |इयं भारतस्य एकं बहुमूल्य
निधिस्ति| |अस्या: साहित्यं शब्दभन्दारं च विशालं
अस्ति||
भारतस्य समस्तं प्राचीनं ज्ञानं अस्यां
भाषायां एव अस्ति वेदा: दर्शनानि ,रामायणं
महाभारतं गीत
च अस्यां भाषायां एव सन्ति |अस्माभि:
अस्या: भाषाया:संरक्षणं प्रचार प्रसारं च कर्तव्यं |
(क)विशवस्य प्राचीन्तमा भाषा का अस्ति?
(ख )अस्या: साहित्यं कीदृशं अस्ति ?
(ग)अनेकभाषाणां जननी का अस्ति?
(घ)"माता "अस्य समानार्थकं पदं किं अस्ति?
(अ)वाणी (ब )जननी (स )भाषा
(ड्)गद्यान्धे द्वे अव्यय पदं चिनुत |​

Answers

Answered by premlandge
1

Answer:

answe k = Sanskrit

answer kh = shabdbhandarch vishal asti

answer g = mata

answer gh = janni

Similar questions