Hindi, asked by kumarmonux435, 7 months ago


1. निम्नलिखित गद्यांश का हिन्दी में अर्थ लिखें :
विज्ञानस्य विकासेन अद्य संसारः यद्यपि नाना सुविधाः लभते किन्तु मनुष्येषु सामाजिकः
सम्पर्कः क्रमशः अल्पीकृतः । स्वगृहे एव जनः अनेकानि विज्ञानोपकरणानि प्रयुञ्जानः
अन्यान् तुच्छान् मन्यते । कदाचित् एतेषाम उपकरणानाम अभावे परिवार सदस्याः एव
उपकारकाः अभवन् । क्रमेण मानवस्य एकाकित्वेन स्वार्थसवाद: उदितः ।​

Answers

Answered by garimarai320
0

Answer:

ask your teacher

I don't know Sanskrit

Answered by Anonymous
0

Answer:

It is sanskrit just translet it in Hindi

Similar questions