Hindi, asked by aarti451414, 27 days ago

1.
निम्नलिखित प्रश्नों के संस्कृत में एक पद में उत्तर दीजिए-
(Answer the following questions in Sanskrit in one word.)
(क) विद्या किं ददाति?
(ख) पात्रत्वाद् किम् आप्नोति?
(ग) नद्यः किमर्थं वहन्ति?
(घ) कार्याणि केन सिध्यन्ति?
(ङ) सुप्तस्य सिंहस्य मुखे के न प्रविशन्ति?​

Answers

Answered by shishir303
6

सभी प्रश्नों के उत्तर इस प्रकार होंगे...

(क) विद्या किं ददाति?

विद्या विनयं ददाति।

(ख) पात्रत्वाद् किम् आप्नोति?

पात्रत्वाद् धनं आप्रोति।

(ग) नद्यः किमर्थं वहन्ति?

नद्यः परोपकाराय वहन्ति

(घ) कार्याणि केन सिध्यन्ति?

कार्याणि उद्यमेन सिध्यन्ति।

(ङ) सुप्तस्य सिंहस्य मुखे के न प्रविशन्ति?​

सुप्तस्य सिंहस्य मुखे मृगाः न प्रविशन्ति?​

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions