India Languages, asked by bhogalgurbani, 7 months ago

1. निम्नलिखित प्रश्नों के संस्कृत में उत्तर दीजिए-
(Answer the following questions in Sanskrit:)
(i) वीराङ्गना महाराज्याः जन्म कुत्र कदा च अभवत्?
(ii) महाराज्याः लक्ष्म्याः जनकस्य जनन्याः च किम् नाम आसीत्?
(iii) महालक्ष्म्याः विवाह कस्मिन् वर्षे केन च सह अभवत्?
(iv) प्रथमस्वतन्त्रतासंग्रामस्य नायिका का आसीत्?
(v) कस्मिन् वर्षे महारानीलक्ष्मीबाई राज्यस्य शासनसूत्र अधारयत्?
(vi) बाल्यकाले महालक्ष्म्याः किम् नाम आसीत्?​

Answers

Answered by PranavJankar
1

Answer:

वीराङ्गना महाराज्याः जन्म कुत्र कदा च अभवत्?

(ii) महाराज्याः लक्ष्म्याः जनकस्य जनन्याः च किम् नाम आसीत्?

(iii) महालक्ष्म्याः विवाह कस्मिन् वर्षे केन च सह अभवत्?

(iv) प्रथमस्वतन्त्रतासंग्रामस्य नायिका का आसीत्?

(v) कस्मिन् वर्षे महारानीलक्ष्मीबाई राज्यस्य शासनसूत्र अधारयत्?

Similar questions