Hindi, asked by sisweta69, 1 month ago

1.
ना-प्रतिस्पन्दनम् ।
अधोदत्तं गद्यांशं पठित्वा समाधानानि लिखत ।
अध्ययनस्य सम्बन्धः विद्यया साकं भवति । ध्यानपूर्वक विचारणम् , अभ्यासं पठनं च
अध्ययनं भवति । अध्ययनेन कार्यसम्पादनशक्तिः उदेति ज्ञानञ्च वर्धते । जीवनस्य सफलतायाः
कृते इदम् अत्यन्तम् आवश्यकम् अस्ति । बहुलाः विविधाः च विद्याः वर्तन्ते । अध्ययनं
मनुष्याणां जीवने निरन्तरं भवति । परं नियमपूर्वकं विद्याप्राप्तिः एव प्रायः अध्ययनं बाध्यते ।
अध्ययनेनैव मानवः विद्वान् भवति । तस्य बुद्धिः परिष्कृता भवति । अध्ययनेन मनुष्यः
स्वकर्त्तव्यं जानाति । यदि सः एवं न कुर्यात् , तर्हि स्वजीवनं अन्धावत् यापयति । अध्ययनेन
एव आत्मज्ञानं भवति । सदाचारः शान्तिः, सन्तोषः, मुक्तिः सर्वम् अध्ययनेन एव सम्भवति ।
पहात्मा बुद्धः अतिकालपर्यन्तम् आहारमपि विस्मृत्य धनेन चिन्तनं कृत्वा ज्ञानं लब्धवान् ।
अत एव अतिशयध्यानयोगेन इष्टप्राप्तये एव निर्दिष्ट-उद्देश्यानुसारं सततम् अध्ययनं करणीयम् ।
नन्तरे स्थित
प्रश्ना::-
: शिथिला
1.
1. एकपदेन उत्तरत ।
अध्ययनेन किं वर्धते ?
11. मनुष्यः कथं विद्वान् भवति ?
II
. पूर्णवाक्येन उत्तरत ।
शोधनानि
अध्ययनेन मनुष्यः
किं जानाति ?
1.
। कारणेन
i. आत्मज्ञानं केन सम्भवति ?​

Answers

Answered by Ps648953
0

Answer:

Explanation:

Please follow okkkkkk

Similar questions