Hindi, asked by barya9307, 2 months ago

(1) प्रभातकाले वायसः कम् अपश्यत् ?
(क) कपोतम्
(ख) व्याधम्
(ग) वृक्षम्
(घ) मूषकम्
(2) गगने कः सपरिवारः व्यसर्पत् ?
(क) वायसः
(ख) पक्षिराजः
(ग) चित्रग्रीवः
(घ) मयूरः
(3) विपत्काले किं करणीयम् ?
(क) विस्मयस्य अवलम्बनम्
(ख) प्रतिकारः
(ग) पलायनम्
(घ) धैर्यस्य अवलम्बनम्
(4) तृणैर्गुणत्वमापन्नैः के बध्यन्ते ?
(क) मत्तदन्तिनः
(ख) सिंहाः
(ग) कपोता:
(घ) मूषकाः​

Answers

Answered by Navikahi16
0

Answer:

bhu ನಮಸ್ಕಾರ ಮಾಡಿ ಎಂದು ಸಲಹೆ ನೀಡಿದರು is a great place to work for and it is a great place

Similar questions