Hindi, asked by rajvarun64, 7 months ago

1. प्रश्नोत्तरम् एकवाक्येन दीयताम्।
(क) सुनीता किमर्थं खिन्ना?
(ख) कार्यं कथम् सिध्यति?
(ग) सर्वम् बोधं कथं गमिष्यति?
(घ) भाषायाः लेखनम् कथम् शुद्धं भवति?​

Answers

Answered by kingyadavrahul179
2

Answer:

Sorry Bhai

Hamko answer Nahi pata hamko puchna hai per coin Nahi hai

Answered by saket3422
29

Answer:

क) सुनीता किमर्थं खिन्ना ?

उत्तर : सुनितायाः संस्कृतस्यांकाः न अति शोभना आसित ।

(ख) कार्यं कथम् सिध्यति?

उत्तर :पिश्नमेण कालेन च सर्वं सिध्यति I

(ग) सर्वम् बोधं कथं गमिष्यति?

उत्तर : सावधानं श्रवणेन पुनः पुनः च वाचनेन सर्वं बोधं गमिष्र्यति

(घ) भाषायाः लेखनम् कथम् शुद्धं भवति? .

उत्तर :श्रवणेन,भाषणेन,वाचनेन चैव लेखनम् शुद्ध भवति ।

Similar questions