India Languages, asked by kajal7559, 9 months ago

1 पाठ पठित्वा लिखन्तु 'आम्' अथवा 'न'-
(i) सदा मधुरं वक्तव्यम्। ______
(ii) सदा परिश्रमः करणीयः।_______
(iii) परोपकारः न करणीयः।_______
(iv) सम्पूर्णा पृथिवी एवं परिवारः।_______
(v) जनाः प्रियवाक्येन प्रसन्नाः भवन्ति।______
(vi) सज्जनः सह मित्रता न करणीया।______​

Answers

Answered by itsBaljeet31
4

Answer:

1.आम्

2.आम्

3. न

4.आम्

5.आम्

6. न

Similar questions