Hindi, asked by Djjbkjfgvg, 6 months ago

1. पठन्तु लिखन्तु च 'आम्' अथवा 'न'-
(i) खलस्य विद्या ज्ञानाय भवति।
(ii) सज्जना: धनं प्राप्य दानम् अपि कुर्वन्ति।
(iii) 'अयं मम अस्ति, सः परकीयः अस्ति' इति उदारजना: चिन्तयन्ति
(iv) सज्जनानां सङ्गत्या मानवस्य उन्नतिः भवति।
(v) विदुषां कृते प्रत्येक स्थान विदेश: इव भवति।​

Answers

Answered by vatsav565
2

Explanation:

पठन्तु लिखन्तु च 'आम्' अथवा 'न'-

(i) खलस्य विद्या ज्ञानाय भवति।

(ii) सज्जना: धनं प्राप्य दानम् अपि कुर्वन्ति।

(iii) 'अयं मम अस्ति, सः परकीयः अस्ति' इति उदारजना: चिन्तयन्ति

(iv) सज्जनानां सङ्गत्या मानवस्य उन्नतिः भवति।

(v) विदुषां कृते प्रत्येक स्थान विदेश: इव भवतिपठन्तु लिखन्तु च 'आम्' अथवा 'न'-

(i) खलस्य विद्या ज्ञानाय भवति।

(ii) सज्जना: धनं प्राप्य दानम् अपि कुर्वन्ति।

(iii) 'अयं मम अस्ति, सः परकीयः अस्ति' इति उदारजना: चिन्तयन्ति

(iv) सज्जनानां सङ्गत्या मानवस्य उन्नतिः भवति।

(v) विदुषां कृते प्रत्येक स्थान विदेश: इव भवति

Answered by devchandra1957
3

Answer:

tuuhnhyhbhhbggbj

Explanation:

mark brainlist.

Similar questions