1) रेखांकित पदानि प्रश्ननिर्माण कुरूत-
अ सर्वे नदीतीर प्राप्ता प्रसन्ना भवति ।
ब. सर्वे अवकर संग्रहय अपकरकण्डोले पातयन्ति ।
Answers
Answered by
9
रेखांकितानि पदानि अधिकृत्य प्रश्ननिर्माणं कुरुत। (रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए।) उत्तरम्- > क. इदं श्रुत्वा क: स्तब्ध: अभवत्? ख. उत्तरम्- > स आगत्य केषां चरणेषु समस्तकम् अनमत्? ग. उत्तरम्- > ऋषे: कस्मात् श्लोक: निरगच्छत्? घ. उत्तरम्- > इयं कथा का अस्ति? ड. उत्तरम् -> महाकवे: क: कुत्र प्रसृता अभवत्?
Similar questions
Accountancy,
2 months ago
Math,
2 months ago
India Languages,
2 months ago
Science,
4 months ago
Political Science,
4 months ago
Hindi,
1 year ago
Math,
1 year ago