India Languages, asked by arjunbishnoi1011, 1 month ago

1. सा अध्यापने संलग्ना भवति । ( लड्‍.लकारे )
2. वयं प्रतिदिनं पाठं पठिष्याम: । ( लट्‍लकारे )
मम माता भोजनं अपचत् । (लृट्‍लकारे )

Answers

Answered by javedjk7128
4

उत्तर

1 लट लकार

2 लृट लकार

3 लंग लकार

Answered by ParvezShere
1
  1. सा अध्यापने संलग्ना अभवत्। (लङ् लकारे)
  2. वयं प्रतिदिनं पाठं पठामः।(लट् लकारे)
  3. मम माता भोजनं पचिष्यति।(लृट् लकारे)
  1. सा अध्यापने संलग्ना भवति इति लट् लकारे अस्ति। अत्र कर्ता प्रथमा एकवचने अस्ति। अतः क्रिया अपि एकवचने। भूधातोः लङ् लकारे प्रथमपुरुष एकवचनम् अभवत् इति।
  2. वयं प्रतिदिनं पाठं पठिष्यामः इति लृट् लकारे, एवं अस्य वाक्यस्य कर्ता बहुवचने अस्ति। अतः क्रिया अपि हबुवचने। पठ् धातोः लट् लकारे उत्तमपुरुष बहुवचने रूपमस्ति पठामः
  3. मम माता भोजनम् अपचत् इति लङ् लकारे अस्ति।मम माता इति प्रथमा एकवचने। तस्मात्  पच् धातोः लृट् लकारे प्रथमपुरुष एकवचने रूपमस्ति पचिष्यति

Similar questions