Hindi, asked by chiquita, 8 months ago

1. सत्यं वदन्ति मधुरं च सदा वदन्ति,
ये अप्रियं किमपि नासत्यं वदन्ति।
ते सज्जनाः सहृदयाः च परोपकारिणः,
श्रेष्ठाः जनाः परहिताय सुखम् त्यजन्ति।।​

Answers

Answered by shishir303
11

सत्यं वदन्ति मधुरं च सदा वदन्ति,

ये अप्रियं किमपि नासत्यं वदन्ति।

ते सज्जनाः सहृदयाः च परोपकारिणः,

श्रेष्ठाः जनाः परहिताय सुखम् त्यजन्ति।।​

अर्थ ► ये सदा सत्यं वदन्ति मधुरं च वदन्ति, किमपि अप्रियं च असत्यं (च) न वदन्ति। ये सज्जनाः सहृदयाः परोकारिणिः च (भवन्ति)। श्रेष्ठाः जनाः परहिताय सुखाय त्यजन्ति।

व्याख्या ► ये जनाः सदा सत्यं मधुरं च वदन्ति। कदापि किमपि अप्रियम् असत्यं न च वदन्ति।ते जनाः सज्जनाः भवन्ति। सदा अन्येषाम् जनानां परोकाराय वसन्ति। श्रेष्ठा जनाः, उत्तम जनाः, अन्येषां सुखाय, स्वसुखं त्यजन्ति। परहिताय् निजं सुखम् त्यजन्ति।

☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼

Answered by mishram7837
1

Answer:

°°°°°°°°°°°°°°

Explanat

ग्वुबडिस्क

Similar questions