1
---- । (दन्तोष्ठ्यः / कण्ठ्यः)
2 च वर्गस्य उच्चारण स्थानं ---- । (तालव्यः / ओष्ठ्यः
3 प वर्गस्य उच्चारणस्थानं -----1 (ओष्ठ्यः/दन्त्यः)
4 स्वराः
सन्ति । (त्रयोदश दश
Answers
Answered by
2
2 च वर्गस्य उच्चारण स्थानं तालव्य:। (तालव्यः / ओष्ठ्यः)
3 प वर्गस्य उच्चारणस्थानं ओष्ठ्य:। (ओष्ठ्यः/दन्त्यः)
4 स्वराः त्रयोदश
सन्ति । (त्रयोदश/ दश
Explanation:
1st I can't understand
Similar questions