Hindi, asked by Shubhamkumararya1, 1 year ago

1 to 50 sanskrit count

Answers

Answered by aashish2005
6
How do you write the numbers 1-50 in Sanskrit?

Check out here:

1. One एकम् (ekam)

2. Two द्वे (dve)

3.Three त्रीणि (treeni)

4. Four चत्वारि (chatvaari)

5. Five पञ्च (pancha)

6. Six षट् (shat)

7. Seven सप्त (sapta)

8. Eight अष्ट (ashta)

9. Nine नव (nava)

10. Ten दश (dasha)

After Ten (dasha), now you can find “dasha” common till 19…

11. Elelven एकादश (ekaadasha)

12. Twelve द्वादश (dvaadasha)

13. Thirteen त्रयोदश (trayodasha)

14. Fourteen चतुर्दश (chaturdasha)

15. Fifteen पञ्चदश (panchadasha)

16. Sixteen षोडश (shodash)

17. Seventeen सप्तदश (saptadasha)

18. Eighteen अष्टादश (ashtaadasha)

19. Nineteen नवदश (navadasha)

20. Twenty विंशतिः (vimshatihi)

21. Twenty one एकविंशतिः (ekavimshatihi)

22. Twenty two द्वाविंशतिः (dvaavimshathi)

23. Twenty three त्रयोविंशतिः (trayovimshatihi)

24. Twenty four चतुर्विंशतिः (chaturvimshatihi)

25. Twenty five पञ्चविंशतिः (panchavimshatihi)

26. Twenty six षड्विंशतिः (shadvimshatihi)

27. Twenty seven सप्तविंशतिः (saptavimshatihi)

28. Twenty eight अष्टाविंशतिः (ashtaavimshatihi)

29. Twenty nine नवविंशतिः (navavimshatihi)

30. Thirty त्रिंशत् (trimshat)

Alright. We have now reached Thirty, which is trimshat. The same rule again follows to go further! One to nine as prefix totrimshat.

31. Thirty one एकत्रिंशत् (ekatrimshat)

32. Thirty two द्वात्रिंशत् (dvaatrimshat)

33. Thirty three त्रयस्त्रिंशत् (trayastrimshat)

34. Thirty four चतुस्त्रिंशत् (chatustrimshat)

35. Thirty five पञ्चत्रिंशत् (panchatrimshat)

36. Thirty six षट्त्रिंशत् (shat-trimshat)

37. Thirty seven सप्तत्रिंशत् (saptatrimshat)

38. Thirty eight अष्टत्रिंशत् (ashtatrimshat)

39. Thirty nine नवत्रिंशत् (navatrimshat)

40. Forty चत्वारिंशत् (chatvaarimshat)

41. Forty one एकचत्वारिंशत् (ekachatvaarimshat)

42. Forty two द्विचत्वारिंशत् (dvichatvaarimshat)

43. Forty three त्रिचत्वारिंशत् (trichatvaarimshat)

44. Forty four चतुश्चत्वारिंशत् (chatushchatvaarimshat)

45. Forty five पञ्चचत्वारिंशत् (panchachatvaarimshat)

46. Forty six षट्चत्वारिंशत् (shatchatvaarimshat)

47. Forty seven सप्तचत्वारिंशत् (saptachatvaarimshat)

48. Forty eight अष्टचत्वारिंशत् (ashtachatvaarimshat)

49. Forty nine नवचत्वारिंशत् (navachatvaarimshat)

50. Fifty पञ्चाशत् (panchaashat)
Answered by GodLover28
1

Answer⤵

one. एकः

Two २ द्वौ

Three ३ त्रयः

Four ४ चत्वारः

Five ५ पञ्च

Six ६ षट्

Seven ७ सप्त

Eight ८ अष्ट

Nine ९ नव

Ten १॰ दश

Eleven ११ एकादशन्

Twelve १२ द्वादशन्

Thirteen १३ त्रयोदशन्

Fourteen १४ चतुर्दशन्

Fifteen १५ पञ्चदशन्

Sixteen १६ षोडशन्

Seventeen १७ सप्तदशन्

Eighteen १८ अष्टादशन्

Nineteen १९ नवदशन्, एकोनविंशति, ऊनविंशति, एकान्नविंशति

Twenty २॰ विंशति

Twenty-one २१ एकाविंशति

Twenty-two २२ द्वाविंशति

Twenty-three २३ त्रयोविंशति

Twenty-four २४ चतुर्विंशति

Twenty-five २५ पञ्चविंशति

Twenty-six २६ षड्विंशति

Twenty-seven २७ सप्तविंशति

Twenty-eight २८ अष्टाविंशति

Twenty-nine २९ नवविंशति, एकोनात्रिंशत्, ऊनत्रिंशत्, एकान्नत्रिंशत्

Thirty ३॰ त्रिंशत्

Thirty-one ३१ एकत्रिंशत्

Thirty-two ३२ द्वात्रिंशत्

Thirty-three ३३ त्रयत्रिंशत्

Thirty-four ३४ चतुस्त्रिंशत्

Thirty-five ३५ पञ्चत्रिंशत्

Thirty-six ३६ षट्त्रिंशत्

Thirty-seven ३७ सप्तत्रिंशत्

Thirty-eight ३८ अष्टात्रिंशत्

Thirty-nine ३९ एकोनचत्वारिंशत्

Forty ४॰ चत्वारिंशत्

Forty-one ४१ एकचत्वारिंशत्

Forty-two ४२ द्विचत्वारिंशत्, द्वाचत्वारिंशत्

Forty-three ४३ त्रिचत्वारिंशत्, त्रयश्चत्वारिंशत्

Forty-four ४४ चतुश्चत्वारिंशत्

Forty-five ४५ पञ्चचत्वारिंशत्

Forty-six ४६ षट्चत्वारिंशत्

Forty-seven ४७ सप्तचत्वारिंशत्

Forty-eight ४८ अष्टचत्वारिंशत्, अष्टाचत्वारिंशत्

Forty-nine ४९ एकोनपञ्चाशत्

Fifty ५॰ पञ्चाशत्

Fifty-one ५१ एकपञ्चाशत्

Fifty-two ५२ द्विपञ्चाशत्

Fifty-three ५३ त्रिपञ्चाशत्

Fifty-four ५४ चतुःपञ्चाशत्

Fifty-five ५५ पञ्चपञ्चाशत्

Fifty-six ५६ षट्पञ्चाशत्

Fifty-seven ५७ सप्तपञ्चाशत्

Fifty-eight ५८ अष्टपञ्चाशत्

Fifty-nine ५९ एकोनषष्ठिः

Sixty ६॰ षष्ठिः

Sixty-one ६१ एकषष्ठिः

Sixty-two ६२ द्विषष्ठिः

Sixty-three ६३ त्रिषष्ठिः

Sixty-four ६४ चतुःषष्ठिः

Sixty-five ६५ पञ्चषष्ठिः

Sixty-six ६६ षट्षष्ठिः

Sixty-seven ६७ सप्तषष्ठिः

Sixty-eight ६८ अष्टषष्ठिः

Sixty-nine ६९ एकोनसप्ततिः

Seventy ७॰ सप्ततिः

Seventy-one ७१ एकसप्ततिः

Seventy-two ७२ द्विसप्ततिः

Seventy-three ७३ त्रिसप्ततिः

Seventy-four ७४ चतुःसप्ततिः

Seventy-five ७५ पञ्चसप्ततिः

Seventy-six ७६ षट्सप्ततिः

Seventy-seven ७७ सप्तसप्ततिः

Seventy-eight ७८ अष्टसप्ततिः

Seventy-nine ७९ एकोनाशीतिः

Eighty ८॰ अशीतिः

Eighty-one ८१ एकाशीतिः

Eighty-two ८२ द्वशीतिः

Eighty-three ८३ त्र्यशीतिः

Eighty-four ८४ चतुरशीतिः

Eighty-five ८५ पञ्चाशीतिः

Eighty-six ८६ षडशीतिः

Eighty-seven ८७ सप्ताशीतिः

Eighty-eight ८८ अष्टाशीतिः

Eighty-nine ८९ एकोननवतिः

Ninety ९॰ नवतिः

Ninety-one ९१ एकनवतिः Ninety-two ९२ द्विनवतिः

Ninety-three ९३ त्रिनवतिः

Ninety-four ९४ चतुर्नवतिः

Ninety-five ९५ पञ्चनवतिः

Ninety-six ९६ षण्णवतिः

Ninety-seven ९७ सप्तनवतिः

Ninety-eight ९८ अष्टनवतिः

Ninety-Nine ९९ एकोनशतम्

Hundred १॰॰ शतम्

Similar questions