Hindi, asked by supriya2227, 5 months ago

1)येषां न विद्या न तपो न दानम्, ज्ञानं न शीलं न गुणो न धर्मः।
ते मर्त्यलोके भुवि भारभूताः, मनुष्यरूपेण मृगाश्चरन्ति ।।


2)यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किम्।
लोचनाभ्यां विहीनस्य, दर्पणः किं करिष्यति ।।2।।

Please answer if you know or Don't answer please and thank you

Answers

Answered by mukeshtikam123
0

Explanation:

I will tell u later Plss

bcoz I have to search my tbk first of sans then answer I hv it in my text book

Similar questions