Hindi, asked by monicapatidar993, 22 days ago

10
13 गद्यांशस्य हिन्दी अनुवादं कुरुत
सामाजिककीतीनां सावित्री मुखरं विरोधम् अकरोत्। विधवानां शिरोमण्डनस्य
निराकरणाय सा साक्षात्नापितैः मिलिता। फलतः केचन नापिताः अस्या रूढौ
सहभागिताम् अत्यजन्। एकदा सावित्र्या मार्गे दृष्टं यत् कूपं निकषा शीर्णवस्त्रा
वृताः
: तथाकथिताः निम्नजातीयाः कश्चित् नार्यः जलं पातुं याचन्ते स्म।
उच्चवर्गीयाः उपहासं कुर्वन्तः कूपात् जलोद्धरणम् अवारयन्। सावित्री एतत्
अपमानं सोढुं न अशक्नोत्। सा ताः स्त्रियः निजगृहं नीतवती। तडागं दर्शयित्वा
अकथयत् च यत् यथेष्टं जलं नयत। सार्वजनिकोऽयम् तडागः। अस्मात्
जलग्रहणे नास्ति जातिबन्धनम्। तया मनुष्याणां समानतायाः स्वतंत्रताया
श्चट्रांसलेट इनटू हिंदी ​

Answers

Answered by devasik2573
0

Answer:

निराकरणाय सा साक्षात्नापितैः मिलिता। फलतः केचन नापिताः अस्या रूढौ

सहभागिताम् अत्यजन्। एकदा सावित्र्या मार्गे दृष्टं यत् कूपं निकषा शीर्णवस्त्रा

वृताः

: तथाकथिताः

Similar questions