10. अधोलिखितशब्दानां रूपाणि यथानिर्दिष्ट विभावत्यानुसार त्रिषु बचने षु लिखत -
क) अज शब्दस्य तृतीया विभक्तिः।
ख) फल शब्दस्य सप्तमी विभक्ति ।
ग) अस्मद् शब्दस्य षष्टी विभक्ति
घ) मति शब्दस्य द्वितीया विभक्ति
Answers
Answered by
1
Answer:
अजेन अजाभ्यां अजैः
फले
मम
मतिं
Similar questions