India Languages, asked by 113324, 2 months ago

10 deshbhakti shlok in sanskrit

Answers

Answered by yashwantnewastha
1

Answer:

• यस्मिन् देशे वयं जन्मधारणं कुर्मः स हि अस्माकं देशः जन्मभूमिः वा भवति ।

• जननी इव जन्मभूमिः पूज्या आदरणीया च भवति ।

• अस्याः यशः सर्वेषां देशवसिनां यशः भवति ।

• अजय्यां च विश्वस्य देहीश शक्तिं सुशीलं जगद्येन नम्रं भवेत्।

श्रुतं चैव यत्कण्टकाकीर्ण मार्गं स्वयं स्वीकृतं नः सुगं कारयेत्।

• समुत्कर्षनिःश्रेयस्यैकमुग्रं परं साधनं नाम वीरव्रतम्।

तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा हृदन्तः प्रजागर्तु तीव्रानिशम्।

• यौवनं धनसंपत्ति प्रभुत्वमविवेकिता।

एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्।

• यौवनं धनसंपत्ति प्रभुत्वमविवेकिता।

एकैकमप्यनर्थाय किमु यत्र चतुष्टयम्।

• केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः।

केचिज्ज्ञानावलेपेन केचिन्नष्टैस्तु नाशिताः।

• नेयं स्वर्णपुरी लङ्का रोचते मम लक्ष्मण।

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।

• त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्।

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्।

Similar questions