India Languages, asked by SAMPATHMAHESH8951, 1 year ago

10 grains name in sanskrit

Answers

Answered by amantopper
25
Dash anna here is your answer bro
Answered by coolthakursaini36
44

शास्त्रेषु कथितम् अस्ति यत् अस्मिन् धरायां त्रीणि एव रत्नानि सन्ति जलं, अन्नं सुभाषितानि च |

मूर्खजनै: पाषाणखंडेषु रत्न संज्ञा विधीयते | अस्य धाराया: एकम् अन्नं अस्ति येन अस्माकं जीवनम् अत्र संभव: अन्नं खादित्वा वयं सर्वं कार्यं कर्तुं शक्नुम: |

दश अन्नानाम् नामानि संस्कृत भाषायाम् अध: सन्ति  

तिल: = तिल

माष: = माह  

यव: = जौ

तण्डुल: = चावल

गोधूम: = गेहूं  

चणक: = चना  

मसूर: = मसूर

सर्षप: = सरसों  

धाना = मक्की

राजमाष: = राजमाह

Similar questions