Hindi, asked by govind2909, 1 year ago

10 line on Mahatma Gandhi in Sanskrit​

Answers

Answered by aditya111098
13

Answer:

महात्मा गांधी एकः महापुरुषः आसीत्। सः भारताय अजीवत्। भारताय एव च प्राणान अत्यजत्। अस्य पूर्णं नाम मोहनदास कर्मचंद गांधी अस्ति। अस्य जन्म १८६९ तमे ख्रीस्ताब्दे अक्टूबर - मासस्य द्वितीयायां तिथौ पोरबंदर नाम्नि स्थाने अभवत्। तस्य पितुः नाम कर्मचंद गांधी मातुश्च पुतलीबाई आसीत्। तस्य पत्नी कस्तूरबा धार्मिका पतिव्रतानारी आसीत्। 

बाल्यकालादेव एकः सरलः बालकः आसीत्। सः सदा सत्यम् वदति स्म। सः आचार्याणां प्रियः आसीत्। उच्चशिक्षायैः सः आंग्लदेशमगच्छत।

Answered by Aryan44444
7

Answer:

hope it will help you

Explanation:

please give it as brainliest answer

Attachments:
Similar questions