World Languages, asked by brainlyboy16, 8 months ago

10 line on propkar in Sanskrit.​

Answers

Answered by BlackWizard
5

Answer:

परेषां उपकाराय कृतम् कर्म उपकारः कथयते

अस्मिन् जगति सर्वेजनाः स्वीयं सुखं वाञ्छन्ति

अस्मिन् एव जगति एवविधाः अपि जनाः सन्ति ये आत्मनः अकल्याणं कृत्वाऽपि परेषां कल्याणं कुर्वन्ति ते एवम् परोपकारिणः सन्ति।

परोपकारः दैव भावः अस्ति।

अस्य भावस्य उदयेन एव समाजस्य देशस्य च प्रगतिः भवति।

अचेतनाः परोपकर्मणि रताः दृश्यन्ते।

मेघाः परोपकाराय जलं वहन्ति।

नद्यः अपि स्वीयं जलं न स्वयं पिबन्ति।

वृक्षाः परोपकाराय एव फलानि दधति एवं हि सज्जनाः परोपकाराय एव जीवनम् धारयन्ति।।

आत्मार्थं जीवलोकेऽस्मिन को न जीवति मानवः।

परं परोपकारार्थं यो जीवति स जीवति ॥

Answered by Anonymous
0

Answer:

10 line on propkar in Sanskrit.

Similar questions