Hindi, asked by jiwanshi, 1 year ago

10 lines on diwali in sanskrit

Answers

Answered by mousumi6
11
1.dipawali ekah hindu parvah asti
2.etasmin divase sri ramah ayodhyah aagachat
3.tatpashchat ayodhyayah janah sri ramashya aagamanam apaalayan
4.etasmin parve janaah gruhe dipaani prajwalayanti
5.janaah teshaam parivarena sah parvam palayanti
6.sarve janaah parasparam misthani dadati
7.sarve janaah nava vastrani dharayanti
8.etasmin parve sarve ati prasanna santi
Answered by Anonymous
0
  1. दीपावलिः प्रतिवर्षे कार्तिकमासस्या अमावस्यायों तिथौ मान्यते।
  2. दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्ति।
  3. दीपावलि इत्युक्ते दीपानाम् आवलिः।
  4. कार्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्तिकशुद्धद्वितीयापर्यन्तं 5 दिनानि यावत् आचर्यते एतत् पर्व।
  5. दीपावलि दीपानां उत्सवः अस्ति।
  6. रात्रौ जनाः लक्ष्मी पूजयन्ति मिष्टान्नानि च भक्षयन्ति।
  7. प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते।
  8. बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति।
  9. भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति।
  10. जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति।
Similar questions