10 lines on Farmers in Sanskrit
Answers
Answer:
भारतदेशः कृषिप्रधान देशः। कृषीवलः ग्रामे वसति। सः प्रभाते उत्याय प्रातराशं भुकत्वा वृषभान गृहीत्वा क्षेत्रं गच्छति। बलीवर्दनां साहय्येन क्षेत्रं कर्षति बीजानि वपति च। सः सदैव कृषीकार्येषु व्यापुतः भवति। सारमेयः तस्य सहायकः। सः क्षेत्रं सस्यं च रक्षति। कृषीवलस्य क्षेत्रे जलपूर्णः कूपः वर्तते। तस्मात् सस्यानि विन्दति। अतीव श्रमपूर्णं तस्य जीवनम्। तस्य अपरिमितैः श्रमैः राष्ट्रस्य पोषणं भवति। अतः तं जगतः तातः इति कथयति। तत् सत्यम एव। अधुना सः कृषीमहाविद्यालये गत्वा ज्ञानम् अधिगच्छति। पूर्वं केवलं वृषभः हलः च तस्य सहाय्यकः भवन्ति। आकाशवाण्यां दूरदर्शने कृषकाणां कृते उपयुक्तानि कार्यक्रमाणि सन्ति। ते सर्वे आकर्णयन्ति। अधुना सः क्षेत्रेषु विविधान् शास्त्रीय प्रयोगान् अनुतिष्ठति। एतैः वर्षेः द्विवारम् त्रिवारम् अपि सय्यम् अधिगच्छति। यथा कृषिविकासेन एव राष्ट्रं परं वैभवं प्रति गच्छतीति निश्चितम्। कृषीवलः एव अस्मादिक अन्नदाता। इदानीं शासनस्य सहकारि - संस्थानां चाहिए साहय्येन कृषिविकासः सुकरः भवति। तथा एव केचन इक्षुकार्पासादिकम् अपि अधिगच्छति।