Hindi, asked by himansh123456, 1 year ago

10 lines on importance of trees in sanskrit

Answers

Answered by jayathakur3939
109

१   वृक्षाः जनाः स्वच्छम् वायुः ददाति वृक्षेषु I

२    वृक्षाःमनुष्यस्य जीवने अतिमहत्वपुर्णाःसन्ति I  

३    अनेके तरवःफलानि ददति I  

   ते वृष्टिः ददाति  I

  वृक्षाः अति लाभदायक सन्ति I  

   वृक्षाः पादैः जलं पिबन्ति I  

  वानराः वृक्षेषु कूर्दन्ति I  

  अस्य वर्णः हरितः भवति I  

  वृक्षः CO2 ग्रह्ति O2 वमति I  

१०   वृक्षेषु भ्रमराः भ्रमन्ति I  

Answered by chandansingh5761
6

Answer:

वृक्षाः मनुष्यस्य जीवने अति महत्वपूर्णः सन्ति ।

2. वृक्ष: अस्माकं वातावरणम् शुद्धम करोति ।

3. वृक्ष : अस्माकम् बहूनि वस्तुनि ददाति ।

4. फलानि पुष्पाणि काष्ठमू अन्नं औषधं प्राणवायुं ।

5. दत्वा वृक्षः अस्मभ्यं जीवनं यच्छति ।

6. वृक्षः अस्माकम् उपरि बहवः उपकारम् करोति ।

7. वृक्षाः कार्बनडाइऑक्साइड वायोः गृहणं कृत्वा ऑक्सीजन जनयन्ति या अस्माकं जीवनाय आवश्यकी ।

8. वृक्षाः बहवः रोगाणाम् उपचारम् कुर्वन्ति ।

9. वृक्षेभ्यः कारणात् एव वृष्टि भवति ।

10.अस्य वर्णः हरितः भवति ।

11. वृक्षेषु भृमराः भृमन्ति ।

12. वृक्षाः अस्माकं परं मित्राः संति ।

Explanation:

if you like give me mark

Similar questions