10 lines on independence day in sanskrit
Answers
Answered by
4
Answer:
स्वतंत्रता सर्वेभ्यः प्राणिभ्यः प्रिया भवति। जीवजन्तयो5पि पराधीनतायां कष्टस्य अनुभवं कुर्वन्ति। १९४७ तमस्य वर्षस्य अगस्त – मासस्य पञ्जदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत्। अतः अयं दिवसः “स्वतंत्रतादिवसः” इति कथ्यते। अस्मिन् दिवसे राष्ट्रपति: राष्ट्र सम्बोधितवान्। देशभक्ताः इमं राष्ट्रीयपर्वरूपेण स्मरन्ति। यद्यपि अस्माकं देशे अनेकानि राष्ट्रीयपर्वाणि सन्ति परन्तु इदं एकम् अत्यन्तं महत्वपूर्ण राष्ट्रीयं पर्व विद्यते। अयं दिवसः इतिहासे सुवर्णाक्षरै अंकितः अस्ति। इमं दिवस सर्वे जनाः महता उत्साहेन सम्मानयन्ति। बालाः वृद्धाः युवानश्व सर्व प्रसन्नाः दृश्यन्ते। सर्वत्र भारतमातुः जयस्य तुमुलध्वनिः श्रूयते।
Similar questions